Original

ते ललाटं समासाद्य सूतपुत्रस्य मारिष ।विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥ ७ ॥

Segmented

ते ललाटम् समासाद्य सूतपुत्रस्य मारिष विविशुः च उदिताः तेन वल्मीकम् इव पन्नगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ललाटम् ललाट pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
pos=i
उदिताः उदि pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p