Original

धनुषोऽग्रेण तं कर्णस्त्वभिद्रुत्य परामृशत् ।उत्स्मयन्निव राधेयो भीमसेनमुवाच ह ॥ ६८ ॥

Segmented

धनुषो ऽग्रेण तम् कर्णः तु अभिद्रुत्य परामृशत् उत्स्मयन्न् इव राधेयो भीमसेनम् उवाच ह

Analysis

Word Lemma Parse
धनुषो धनुस् pos=n,g=n,c=6,n=s
ऽग्रेण अग्र pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
अभिद्रुत्य अभिद्रु pos=vi
परामृशत् परामृश् pos=v,p=3,n=s,l=lan
उत्स्मयन्न् उत्स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i