Original

तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः ।व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ॥ ६७ ॥

Segmented

व्यायुधम् न अवधीत् च एनम् कर्णः कुन्त्या वचः स्मरन्

Analysis

Word Lemma Parse
व्यायुधम् व्यायुध pos=a,g=m,c=2,n=s
pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part