Original

चक्राण्यश्वांस्तथा वाहान्यद्यत्पश्यति भूतले ।तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ॥ ६६ ॥

Segmented

चक्राणि अश्वान् तथा वाहान् यद् यत् पश्यति भू-तले तत् तद् आदाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः

Analysis

Word Lemma Parse
चक्राणि चक्र pos=n,g=n,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
वाहान् वाह pos=n,g=m,c=2,n=p
यद् यत् pos=i
यत् यत् pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कर्णाय कर्ण pos=n,g=m,c=4,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s