Original

तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः ।हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डवो नदन् ॥ ६५ ॥

Segmented

तम् अस्य विशिखैः कर्णो व्यधमत् कुञ्जरम् पुनः हस्ति-अङ्गानि अथ कर्णाय प्राहिणोत् पाण्डवो नदन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
हस्ति हस्तिन् pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
अथ अथ pos=i
कर्णाय कर्ण pos=n,g=m,c=4,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part