Original

व्यवस्थानमथाकाङ्क्षन्धनंजयशरैर्हतम् ।उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरंजयः ॥ ६४ ॥

Segmented

व्यवस्थानम् अथ आकाङ्क्षन् धनञ्जय-शरैः हतम् उद्यम्य कुञ्जरम् पार्थः तस्थौ परपुरंजयः

Analysis

Word Lemma Parse
व्यवस्थानम् व्यवस्थान pos=n,g=n,c=2,n=s
अथ अथ pos=i
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
धनञ्जय धनंजय pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
हतम् हन् pos=va,g=m,c=2,n=s,f=part
उद्यम्य उद्यम् pos=vi
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s