Original

हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च ।पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत् ॥ ६३ ॥

Segmented

हस्तिनाम् व्रजम् आसाद्य रथ-दुर्गम् प्रविश्य च पाण्डवो जीवित-आकाङ्क्षी राधेयम् न अभ्यहारयत्

Analysis

Word Lemma Parse
हस्तिनाम् हस्तिन् pos=n,g=m,c=6,n=p
व्रजम् व्रज pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
रथ रथ pos=n,comp=y
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
pos=i
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
जीवित जीवित pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
pos=i
अभ्यहारयत् अभिहारय् pos=v,p=3,n=s,l=lan