Original

क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः ।दृष्ट्वार्जुनहतान्नागान्पतितान्पर्वतोपमान् ।रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥ ६२ ॥

Segmented

क्षीण-शस्त्रः तु कौन्तेयः कर्णेन समभिद्रुतः दृष्ट्वा अर्जुन-हताम् नागान् पतितान् पर्वत-उपमान् रथ-मार्ग-विघात-अर्थम् व्यायुधः प्रविवेश ह

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
समभिद्रुतः समभिद्रु pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
अर्जुन अर्जुन pos=n,comp=y
हताम् हन् pos=va,g=m,c=2,n=p,f=part
नागान् नाग pos=n,g=m,c=2,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
पर्वत पर्वत pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
रथ रथ pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
विघात विघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
व्यायुधः व्यायुध pos=a,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i