Original

पुनरस्य त्वरन्भीमो नाराचान्दश भारत ।रणे प्रैषीन्महावेगान्यमदण्डोपमांस्तथा ॥ ६ ॥

Segmented

पुनः अस्य त्वरन् भीमो नाराचान् दश भारत रणे प्रैषीत् महा-वेगान् यम-दण्ड-उपमान् तथा

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
भीमो भीम pos=n,g=m,c=1,n=s
नाराचान् नाराच pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रैषीत् प्रेष् pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
तथा तथा pos=i