Original

तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् ।संरब्धः पाण्डवं संख्ये युद्धाय समुपस्थितम् ॥ ५९ ॥

Segmented

तद् विहत्य अस्य राधेयः ततस् एनम् समभ्ययात् संरब्धः पाण्डवम् संख्ये युद्धाय समुपस्थितम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
विहत्य विहन् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
राधेयः राधेय pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समुपस्थितम् समुपस्था pos=va,g=m,c=2,n=s,f=part