Original

स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ॥ ५८ ॥

Segmented

स छिन्न-धन्वा विरथः स्वधर्मम् अनुपालयन् स्व-रथम् पृष्ठतः कृत्वा युद्धाय एव व्यवस्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
विरथः विरथ pos=a,g=m,c=1,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part