Original

तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् ।यदियेष रथात्कर्णं हन्तुं तार्क्ष्य इवोरगम् ॥ ५७ ॥

Segmented

तद् अस्य कुरवः सर्वे चारणाः च अभ्यपूजयन् यद् इयेष रथात् कर्णम् हन्तुम् तार्क्ष्य इव उरगम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
चारणाः चारण pos=n,g=m,c=1,n=p
pos=i
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan
यद् यत् pos=i
इयेष इष् pos=v,p=3,n=s,l=lit
रथात् रथ pos=n,g=m,c=5,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
तार्क्ष्य तार्क्ष्य pos=n,g=m,c=1,n=s
इव इव pos=i
उरगम् उरग pos=n,g=m,c=2,n=s