Original

तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् ।ध्वजमस्य समासाद्य तस्थौ स धरणीतले ॥ ५६ ॥

Segmented

तम् अदृष्ट्वा रथोपस्थे निलीनम् व्यथ्-इन्द्रियम् ध्वजम् अस्य समासाद्य तस्थौ स धरणी-तले

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अदृष्ट्वा अदृष्ट्वा pos=i
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
निलीनम् निली pos=va,g=m,c=2,n=s,f=part
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
समासाद्य समासादय् pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s