Original

स भीमसेनः कुपितो बलवान्सत्यविक्रमः ।विहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः ॥ ५४ ॥

Segmented

स भीमसेनः कुपितो बलवान् सत्य-विक्रमः विहायसम् प्राक्रमद् वै कर्णस्य व्यथय् मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
बलवान् बलवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
विहायसम् विहायस् pos=n,g=m,c=2,n=s
प्राक्रमद् प्रक्रम् pos=v,p=3,n=s,l=lun
वै वै pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
व्यथय् व्यथय् pos=va,g=m,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=2,n=s