Original

ततः प्रहस्याधिरथिरन्यदादत्त कार्मुकम् ।शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ॥ ५३ ॥

Segmented

ततः प्रहस्य आधिरथि अन्यद् आदत्त कार्मुकम् शत्रु-घ्नम् समरे क्रुद्धो दृढ-ज्यम् वेगवत्तरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दृढ दृढ pos=a,comp=y
ज्यम् ज्या pos=n,g=n,c=2,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s