Original

स धनुः सूतपुत्रस्य छित्त्वा ज्यां च सुसंशितः ।अपतद्भुवि निस्त्रिंशश्च्युतः सर्प इवाम्बरात् ॥ ५२ ॥

Segmented

स धनुः सूतपुत्रस्य छित्त्वा ज्याम् च सु संशितः अपतद् भुवि निस्त्रिंशः च्युतः सर्प इव अम्बरात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
ज्याम् ज्या pos=n,g=f,c=2,n=s
pos=i
सु सु pos=i
संशितः संशा pos=va,g=m,c=1,n=s,f=part
अपतद् पत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
निस्त्रिंशः निस्त्रिंश pos=n,g=m,c=1,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s