Original

स विचर्मा महाराज विरथः क्रोधमूर्छितः ।असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ॥ ५१ ॥

Segmented

स विचर्मा महा-राज विरथः क्रोध-मूर्छितः असिम् प्रासृजद् आविध्य त्वरन् कर्ण-रथम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विचर्मा विचर्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विरथः विरथ pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
असिम् असि pos=n,g=m,c=2,n=s
प्रासृजद् प्रसृज् pos=v,p=3,n=s,l=lan
आविध्य आव्यध् pos=vi
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i