Original

स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् ।खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा ।तदस्य सहसा कर्णो व्यधमत्प्रहसन्निव ॥ ५० ॥

Segmented

स चर्म आदत्त कौन्तेयो जातरूप-परिष्कृतम् खड्गम् च अन्यतर-प्रेप्सुः मृत्योः अग्रे जयस्य वा तद् अस्य सहसा कर्णो व्यधमत् प्रहसन्न् इव

Analysis

Word Lemma Parse
pos=i
चर्म चर्मन् pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
जातरूप जातरूप pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=2,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
अन्यतर अन्यतर pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
जयस्य जय pos=n,g=m,c=6,n=s
वा वा pos=i
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i