Original

अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे ।आजघान भृशं भीमः स्मयन्निव महाबलः ॥ ५ ॥

Segmented

अथ अपरेण भल्लेन सूतपुत्रम् स्तनान्तरे आजघान भृशम् भीमः स्मयन्न् इव महा-बलः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s