Original

सापतद्दशधा राजन्निकृत्ता कर्णसायकैः ।अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ॥ ४९ ॥

Segmented

सा अपतत् दशधा राजन् निकृत्ता कर्ण-सायकैः अस्यतः सूतपुत्रस्य मित्र-अर्थे चित्र-योधिनः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
दशधा दशधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
निकृत्ता निकृत् pos=va,g=f,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
चित्र चित्र pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=6,n=s