Original

स विधन्वा महाराज रथशक्तिं परामृशत् ।तामवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ॥ ४७ ॥

Segmented

स विधन्वा महा-राज रथ-शक्तिम् परामृशत् ताम् अवासृजद् आविध्य क्रुद्धः कर्ण-रथम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विधन्वा विधन्वन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
अवासृजद् अवसृज् pos=v,p=3,n=s,l=lan
आविध्य आव्यध् pos=vi
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i