Original

अथास्याश्वान्पुनर्हत्वा त्रिभिर्विव्याध सारथिम् ।सोऽवप्लुत्य द्रुतं सूतो युयुधानरथं ययौ ॥ ४५ ॥

Segmented

अथ अस्य अश्वान् पुनः हत्वा त्रिभिः विव्याध सारथिम् सो ऽवप्लुत्य द्रुतम् सूतो युयुधान-रथम् ययौ

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
हत्वा हन् pos=vi
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवप्लुत्य अवप्लु pos=vi
द्रुतम् द्रुतम् pos=i
सूतो सूत pos=n,g=m,c=1,n=s
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit