Original

तस्येषुधी धनुर्ज्यां च बाणैः संनतपर्वभिः ।रश्मीन्योक्त्राणि चाश्वानां कर्णो वैकर्तनोऽच्छिनत् ॥ ४४ ॥

Segmented

तस्य इषुधि धनुः-ज्याम् च बाणैः संनत-पर्वभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इषुधि इषुधि pos=n,g=m,c=2,n=d
धनुः धनुस् pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p