Original

तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् ।युध्यतः पाण्डुपुत्रस्य सूतपुत्रोऽस्त्रमायया ॥ ४३ ॥

Segmented

तस्य तानि आददे कर्णः सर्वाणि अस्त्राणि अभीत-वत् युध्यतः पाण्डु-पुत्रस्य सूतपुत्रो अस्त्र-मायया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
आददे आदा pos=v,p=3,n=s,l=lit
कर्णः कर्ण pos=n,g=m,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s