Original

तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् ।विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ॥ ४१ ॥

Segmented

तान् अन्तरिक्षे विशिखैः त्रिधा एकैकम् अशातयत् विशेषयन् सूतपुत्रम् भीमः तिष्ठ इति च ब्रवीत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
त्रिधा त्रिधा pos=i
एकैकम् एकैक pos=n,g=m,c=2,n=s
अशातयत् शातय् pos=v,p=3,n=s,l=lan
विशेषयन् विशेषय् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan