Original

तस्मै कर्णः शितान्बाणान्कर्मारपरिमार्जितान् ।सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ॥ ४० ॥

Segmented

तस्मै कर्णः शितान् बाणान् कर्मार-परिमार्जितान् सुवर्ण-विकृतान् क्रुद्धः प्राहिणोद् वध-काङ्क्षया

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शितान् शा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
कर्मार कर्मार pos=n,comp=y
परिमार्जितान् परिमार्जय् pos=va,g=m,c=2,n=p,f=part
सुवर्ण सुवर्ण pos=n,comp=y
विकृतान् विकृ pos=va,g=m,c=2,n=p,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
वध वध pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s