Original

स कुण्डलं महत्कर्णात्कर्णस्यापातयद्भुवि ।तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥ ४ ॥

Segmented

स कुण्डलम् महत् कर्णात् कर्णस्य अपातयत् भुवि तपनीयम् महा-राज दीप्तम् ज्योतिः इव अम्बरात्

Analysis

Word Lemma Parse
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कर्णात् कर्ण pos=n,g=m,c=5,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
तपनीयम् तपनीय pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s