Original

तयोर्विसृजतोस्तत्र शरजालानि मारिष ।वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ॥ ३९ ॥

Segmented

तयोः विसृज् तत्र शर-जालानि मारिष वायु-भूतानि अदृश्यन्त संसक्तानि इतरेतरम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
विसृज् विसृज् pos=va,g=m,c=6,n=d,f=part
तत्र तत्र pos=i
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
वायु वायु pos=n,comp=y
भूतानि भू pos=va,g=n,c=1,n=p,f=part
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
संसक्तानि संसञ्ज् pos=va,g=n,c=1,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=n,c=2,n=s