Original

स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः ।उपारोहदनादृत्य तस्य वीर्यं महात्मनः ॥ ३८ ॥

Segmented

स भीमम् छादयन् बाणैः सूतपुत्रः पृथग्विधैः उपारोहद् अनादृत्य तस्य वीर्यम् महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
छादयन् छादय् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
पृथग्विधैः पृथग्विध pos=a,g=m,c=3,n=p
उपारोहद् उपारुह् pos=v,p=3,n=s,l=lan
अनादृत्य अनादृत्य pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s