Original

कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः ।अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ।तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ॥ ३७ ॥

Segmented

कर्णस्य शर-जाल-ओघैः भीमसेनस्य च उभयोः अग्नि-स्फुलिङ्ग-संस्पर्शैः अञ्जस्-गति आहवे तैः तैः कनक-पुङ्खानाम् द्यौः आसीत् संवृता व्रजैः

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अग्नि अग्नि pos=n,comp=y
स्फुलिङ्ग स्फुलिङ्ग pos=n,comp=y
संस्पर्शैः संस्पर्श pos=n,g=m,c=3,n=p
अञ्जस् अञ्जस् pos=n,comp=y
गति गति pos=n,g=m,c=3,n=p
आहवे आहव pos=n,g=m,c=7,n=s
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
पुङ्खानाम् पुङ्ख pos=n,g=m,c=6,n=p
द्यौः दिव् pos=n,g=,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
संवृता संवृ pos=va,g=f,c=1,n=s,f=part
व्रजैः व्रज pos=n,g=m,c=3,n=p