Original

रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशां पते ।आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ।तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥ ३४ ॥

Segmented

रुक्म-पृष्ठम् महत् चापम् भीमस्य आसीत् विशाम् पते आकर्षात् मण्डलीभूतम् शक्र-चापम् इव अपरम् तस्मात् शराः प्रादुरासन् पूरयन्त इव अम्बरम्

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
चापम् चाप pos=n,g=n,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आकर्षात् आकर्ष pos=n,g=m,c=5,n=s
मण्डलीभूतम् मण्डलीभू pos=va,g=n,c=1,n=s,f=part
शक्र शक्र pos=n,comp=y
चापम् चाप pos=n,g=n,c=1,n=s
इव इव pos=i
अपरम् अपर pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
शराः शर pos=n,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
पूरयन्त पूरय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s