Original

तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् ।अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥ ३३ ॥

Segmented

ताम् समुद्रम् इव उद्धूताम् शर-वृष्टिम् समुत्थिताम् अचिन्तयित्वा भीमः तु क्रुद्धः कर्णम् उपाद्रवत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
इव इव pos=i
उद्धूताम् उद्धू pos=va,g=f,c=2,n=s,f=part
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
समुत्थिताम् समुत्था pos=va,g=f,c=2,n=s,f=part
अचिन्तयित्वा अचिन्तयित्वा pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan