Original

पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ॥ ३१ ॥

Segmented

पर्वतम् वारि-धाराभिः छादयन् इव तोयदः कर्णः प्राच्छादयत् क्रुद्धो भीमम् सायक-वृष्टिभिः

Analysis

Word Lemma Parse
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
छादयन् छादय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्राच्छादयत् प्रच्छादय् pos=v,p=3,n=s,l=lan
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
सायक सायक pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p