Original

चापादाधिरथेर्मुक्ताः प्रपतन्तः स्म सायकाः ।एको दीर्घ इव प्रांशुः प्रभवन्दृश्यते शरः ॥ ३० ॥

Segmented

चापाद् आधिरथेः मुक्ताः प्रपतन्तः स्म सायकाः एको दीर्घ इव प्रांशुः प्रभवन् दृश्यते शरः

Analysis

Word Lemma Parse
चापाद् चाप pos=n,g=m,c=5,n=s
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
प्रपतन्तः प्रपत् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सायकाः सायक pos=n,g=m,c=1,n=p
एको एक pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,g=m,c=1,n=s
इव इव pos=i
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
प्रभवन् प्रभू pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
शरः शर pos=n,g=m,c=1,n=s