Original

स कर्णं कर्णिना कर्णे पीतेन निशितेन च ।विव्याध युधि राजेन्द्र भीमसेनः पतत्रिणा ॥ ३ ॥

Segmented

स कर्णम् कर्णिना कर्णे पीतेन निशितेन च विव्याध युधि राज-इन्द्र भीमसेनः पतत्रिणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
पीतेन पीत pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
पतत्रिणा पतत्रिन् pos=n,g=m,c=3,n=s