Original

ते तु चापबलोद्धूताः शातकुम्भविभूषिताः ।अजस्रमन्वकीर्यन्त शराः पार्थरथं प्रति ॥ २८ ॥

Segmented

ते तु चाप-बल-उद्धूताः शातकुम्भ-विभूषिताः अजस्रम् अन्वकीर्यन्त शराः पार्थ-रथम् प्रति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
चाप चाप pos=n,comp=y
बल बल pos=n,comp=y
उद्धूताः उद्धू pos=va,g=m,c=1,n=p,f=part
शातकुम्भ शातकुम्भ pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
अजस्रम् अजस्रम् pos=i
अन्वकीर्यन्त अनुकृ pos=v,p=3,n=p,l=lan
शराः शर pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i