Original

गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् ।महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ॥ २७ ॥

Segmented

गार्ध्र-पत्त्रान् शिला-धौतान् कार्तस्वर-विभूषितान् महा-वेगान् प्रदीप्त-अग्रान् मुमोच आधिरथि शरान्

Analysis

Word Lemma Parse
गार्ध्र गार्ध्र pos=a,comp=y
पत्त्रान् पत्त्र pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
धौतान् धाव् pos=va,g=m,c=2,n=p,f=part
कार्तस्वर कार्तस्वर pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अग्रान् अग्र pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p