Original

शरासनादाधिरथेः प्रभवन्तः स्म सायकाः ।श्रेणीकृता व्यराजन्त राजन्क्रौञ्चा इवाम्बरे ॥ २६ ॥

Segmented

शरासनाद् आधिरथेः प्रभवन्तः स्म सायकाः श्रेणीकृता व्यराजन्त राजन् क्रौञ्चा इव अम्बरे

Analysis

Word Lemma Parse
शरासनाद् शरासन pos=n,g=m,c=5,n=s
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
प्रभवन्तः प्रभू pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सायकाः सायक pos=n,g=m,c=1,n=p
श्रेणीकृता श्रेणीकृत pos=a,g=m,c=1,n=p
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
क्रौञ्चा क्रौञ्च pos=n,g=m,c=1,n=p
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s