Original

ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ॥ २५ ॥

Segmented

ततः कनक-पुङ्खानाम् शराणाम् नत-पर्वन् धनुः-च्युतानाम् वियति ददृशे बहुधा व्रजः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कनक कनक pos=n,comp=y
पुङ्खानाम् पुङ्ख pos=n,g=m,c=6,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
धनुः धनुस् pos=n,comp=y
च्युतानाम् च्यु pos=va,g=m,c=6,n=p,f=part
वियति वियन्त् pos=n,g=n,c=7,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
बहुधा बहुधा pos=i
व्रजः व्रज pos=n,g=m,c=1,n=s