Original

स्वर्णपुङ्खाः सुनिशिताः कर्णचापच्युताः शराः ।प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाम् ॥ २४ ॥

Segmented

स्वर्ण-पुङ्खाः सु निशिताः कर्ण-चाप-च्युताः शराः प्राच्छादयन् महा-राज दिशः सूर्यस्य च प्रभाम्

Analysis

Word Lemma Parse
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
सु सु pos=i
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
प्राच्छादयन् प्रच्छादय् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
pos=i
प्रभाम् प्रभा pos=n,g=f,c=2,n=s