Original

अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् ।कर्णस्यासीन्महाराज सव्यदक्षिणमस्यतः ॥ २३ ॥

Segmented

अग्नि-चक्र-उपमम् घोरम् मण्डलीकृतम् आयुधम् कर्णस्य आसीत् महा-राज सव्य-दक्षिणम् अस्यतः

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
चक्र चक्र pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
मण्डलीकृतम् मण्डलीकृ pos=va,g=n,c=1,n=s,f=part
आयुधम् आयुध pos=n,g=n,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part