Original

कराभ्यामाददानस्य संदधानस्य चाशुगान् ।विकर्षतो मुञ्चतो वा नान्तरं ददृशू रणे ॥ २२ ॥

Segmented

कराभ्याम् आददानस्य संदधानस्य च आशुगान् विकर्षतो मुञ्चतो वा न अन्तरम् ददृशू रणे

Analysis

Word Lemma Parse
कराभ्याम् कर pos=n,g=m,c=3,n=d
आददानस्य आदा pos=va,g=m,c=6,n=s,f=part
संदधानस्य संधा pos=va,g=m,c=6,n=s,f=part
pos=i
आशुगान् आशुग pos=n,g=m,c=2,n=p
विकर्षतो विकृष् pos=va,g=m,c=6,n=s,f=part
मुञ्चतो मुच् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
ददृशू दृश् pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s