Original

मरीचिविकचस्येव राजन्भानुमतो वपुः ।आसीदाधिरथेर्घोरं वपुः शरशतार्चिषः ॥ २१ ॥

Segmented

मरीचि-विकचस्य इव राजन् भानुमतो वपुः आसीद् आधिरथेः घोरम् वपुः शर-शत-अर्चिस्

Analysis

Word Lemma Parse
मरीचि मरीचि pos=n,comp=y
विकचस्य विकच pos=a,g=m,c=6,n=s
इव इव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भानुमतो भानुमन्त् pos=n,g=m,c=6,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
शर शर pos=n,comp=y
शत शत pos=n,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=6,n=s