Original

हस्त्यश्वनरदेहांश्च गतासून्प्रेक्ष्य सर्वतः ।सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ॥ १८ ॥

Segmented

हस्ति-अश्व-नर-देहान् च गतासून् प्रेक्ष्य सर्वतः सूतपुत्रस्य संरम्भाद् दीप्तम् वपुः अजायत

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
देहान् देह pos=n,g=m,c=2,n=p
pos=i
गतासून् गतासु pos=a,g=m,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
सर्वतः सर्वतस् pos=i
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
वपुः वपुस् pos=n,g=n,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan