Original

दृष्ट्वा च कुरुसौवीरसैन्धवानां बलक्षयम् ।सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ॥ १७ ॥

Segmented

दृष्ट्वा च कुरु-सौवीर-सैन्धवानाम् बल-क्षयम् स वर्म-ध्वज-शस्त्रैः च पतितैः संवृताम् महीम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
कुरु कुरु pos=n,comp=y
सौवीर सौवीर pos=n,comp=y
सैन्धवानाम् सैन्धव pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
वर्म वर्मन् pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s