Original

तदपास्य धनुश्छिन्नं सूतपुत्रो महामनाः ।अन्यत्कार्मुकमादत्त वेगघ्नं भारसाधनम् ॥ १६ ॥

Segmented

तद् अपास्य धनुः छिन्नम् सूतपुत्रो महा-मनाः अन्यत् कार्मुकम् आदत्त वेग-घ्नम् भार-साधनम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
वेग वेग pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s