Original

शरजालैश्च विविधैश्छादयामासतुर्मृधे ।अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ॥ १४ ॥

Segmented

शर-जालैः च विविधैः छादयामासतुः मृधे अन्योन्यम् समरे क्रुद्धौ कृत-प्रतिकृ-एषिनः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
छादयामासतुः छादय् pos=v,p=3,n=d,l=lit
मृधे मृध pos=n,g=m,c=7,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
एषिनः एषिन् pos=a,g=m,c=1,n=d