Original

जीमूताविव चान्योन्यं तौ ववर्षतुराहवे ।तलशब्दरवैश्चैव त्रासयन्तौ परस्परम् ॥ १३ ॥

Segmented

जीमूतौ इव च अन्योन्यम् तौ ववर्षतुः आहवे तल-शब्द-रवैः च एव त्रासयन्तौ परस्परम्

Analysis

Word Lemma Parse
जीमूतौ जीमूत pos=n,g=m,c=1,n=d
इव इव pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
ववर्षतुः वृष् pos=v,p=3,n=d,l=lit
आहवे आहव pos=n,g=m,c=7,n=s
तल तल pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
त्रासयन्तौ त्रासय् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s