Original

ततः कर्णो महाराज पाण्डवं निशितैः शरैः ।आजघानोरसि क्रुद्धः क्रुद्धरूपं परंतपः ॥ १२ ॥

Segmented

ततः कर्णो महा-राज पाण्डवम् निशितैः शरैः आजघान उरसि क्रुद्धः क्रुध्-रूपम् परंतपः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s