Original

ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ।समरे तमनादृत्य नास्य वीर्यमचिन्तयत् ॥ ११ ॥

Segmented

ततः प्रासृजद् उग्राणि शर-वर्षाणि पाण्डवः समरे तम् अनादृत्य न अस्य वीर्यम् अचिन्तयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रासृजद् प्रसृज् pos=v,p=3,n=s,l=lan
उग्राणि उग्र pos=a,g=n,c=2,n=p
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनादृत्य अनादृत्य pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan